般若波罗蜜多心经 (梵文版)
  歌手:般禅梵唱妙音组
  所属专辑:般若波罗蜜多心经(梵文版)
  发行时间:2007.01.01
  发行公司:
Arya valokite svara bodhisattvo
观自在菩萨
gambhirayam prajna paramitayam caryam
行深般若波罗蜜多
caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
时照见五蕴皆空度一切苦厄
Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam
舍利子色不异空空不异色
yad rupam sa sunyata ya sunyata tad rupam
色即是空空即是色
evam eva vedana samjna samskara vijnanani
受想行识亦复如是
Iha Sariputra! sara dharmah sunyata laksana
舍利子是诸法空相
anutpanna aniruddha amala avimala no na na paripurnah
不生不灭不垢不净不增不减
tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam
是故空中无色无受想行识
na caksuh srotra ghrana jihva kaya manamsi
无眼耳鼻舌身意
na rupa sabda gandha rasa sprastavya dharmah
无色声香味触法
na caksur dhatur yavan na mano vijnana dhatuh
无眼界乃至无意识界
na avidya na avidya ksayo yavan na jara maranam
无无明亦无无明尽乃至无老死
na jara marana ksayo na duhkha samudaya nirodha marga
亦无老死尽无苦集灭道
na jnanam na praptih na-apraptih tasmad apraptitvad
无智亦无得以无所得故
bodhisattvanam prajna paramitam asritya viharaty
菩提萨埵依般若波罗蜜多故
acitta varanah citta varana nastitvad atrasto
心无挂碍无挂碍故无有恐怖
viparyasa atikranto nistha nirvanah
远离颠倒梦想究竟涅槃
tryadhva vya vasthitah sarva buddhah prajna paramitam
三世诸佛依般若波罗蜜多故
asritya anuttaram samyak sambodhim abhi sambuddhah
得阿耨多罗三藐三菩提
tasmaj jnatavyam prajna paramita maha mantro
故知般若波罗蜜多咒是大神咒
maha vidya mantro anuttara mantra asama sama mantrah
是大明咒是无上咒是无等等咒
sarva duhkha prasamanah satyam amithyatvat
能除一切苦真实不虚故
prajna paramitayam ukto mantrah
说般若波罗蜜多咒
tadyatha gate gate para gate parasan gate bodhi svaha
即说咒曰 揭谛 揭谛 波罗揭谛 波罗僧揭谛 菩提娑婆诃


Arya valokite svara bodhisattvo
观自在菩萨
gambhirayam prajna paramitayam caryam
行深般若波罗蜜多
caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
时照见五蕴皆空度一切苦厄
Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam
舍利子色不异空空不异色
yad rupam sa sunyata ya sunyata tad rupam
色即是空空即是色
evam eva vedana samjna samskara vijnanani
受想行识亦复如是
Iha Sariputra! sara dharmah sunyata laksana
舍利子是诸法空相
anutpanna aniruddha amala avimala no na na paripurnah
不生不灭不垢不净不增不减
tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam
是故空中无色无受想行识
na caksuh srotra ghrana jihva kaya manamsi
无眼耳鼻舌身意
na rupa sabda gandha rasa sprastavya dharmah
无色声香味触法
na caksur dhatur yavan na mano vijnana dhatuh
无眼界乃至无意识界
na avidya na avidya ksayo yavan na jara maranam
无无明亦无无明尽乃至无老死
na jara marana ksayo na duhkha samudaya nirodha marga
亦无老死尽无苦集灭道
na jnanam na praptih na-apraptih tasmad apraptitvad
无智亦无得以无所得故
bodhisattvanam prajna paramitam asritya viharaty
无智亦无得以无所得故
acitta varanah citta varana nastitvad atrasto
心无挂碍无挂碍故无有恐怖
viparyasa atikranto nistha nirvanah
远离颠倒梦想究竟涅槃
tryadhva vya vasthitah sarva buddhah prajna paramitam
三世诸佛依般若波罗蜜多故
asritya anuttaram samyak sambodhim abhi sambuddhah
得阿耨多罗三藐三菩提
tasmaj jnatavyam prajna paramita maha mantro
故知般若波罗蜜多咒是大神咒
maha vidya mantro anuttara mantra asama sama mantrah
是大明咒是无上咒是无等等咒
sarva duhkha prasamanah satyam amithyatvat
能除一切苦真实不虚故
prajna paramitayam ukto mantrah
说般若波罗蜜多咒
tadyatha gate gate para gate parasan gate bodhi svaha
即说咒曰 揭谛 揭谛 波罗揭谛 波罗僧揭谛 菩提娑婆诃


Arya valokite svara bodhisattvo
观自在菩萨
gambhirayam prajna paramitayam caryam
行深般若波罗蜜多
caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
时照见五蕴皆空度一切苦厄
Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam
舍利子色不异空空不异色
yad rupam sa sunyata ya sunyata tad rupam
色即是空空即是色
evam eva vedana samjna samskara vijnanani
受想行识亦复如是
Iha Sariputra! sara dharmah sunyata laksana
舍利子是诸法空相
anutpanna aniruddha amala avimala no na na paripurnah
不生不灭不垢不净不增不减
tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam
是故空中无色无受想行识
na caksuh srotra ghrana jihva kaya manamsi
无眼耳鼻舌身意
na rupa sabda gandha rasa sprastavya dharmah
无色声香味触法
na caksur dhatur yavan na mano vijnana dhatuh
无眼界乃至无意识界
na avidya na avidya ksayo yavan na jara maranam
无无明亦无无明尽乃至无老死
na jara marana ksayo na duhkha samudaya nirodha marga
亦无老死尽无苦集灭道
na jnanam na praptih na-apraptih tasmad apraptitvad
无智亦无得以无所得故
bodhisattvanam prajna paramitam asritya viharaty
菩提萨埵依般若波罗蜜多故
acitta varanah citta varana nastitvad atrasto
心无挂碍无挂碍故无有恐怖
viparyasa atikranto nistha nirvanah
远离颠倒梦想究竟涅槃
tryadhva vya vasthitah sarva buddhah prajna paramitam
三世诸佛依般若波罗蜜多故
asritya anuttaram samyak sambodhim abhi sambuddhah
得阿耨多罗三藐三菩提
tasmaj jnatavyam prajna paramita maha mantro
故知般若波罗蜜多咒是大神咒
maha vidya mantro anuttara mantra asama sama mantrah
是大明咒是无上咒是无等等咒
sarva duhkha prasamanah satyam amithyatvat
能除一切苦真实不虚故
prajna paramitayam ukto mantrah
说般若波罗蜜多咒
tadyatha gate gate para gate parasan gate bodhi svaha
即说咒曰 揭谛 揭谛 波罗揭谛 波罗僧揭谛 菩提娑婆诃


Arya valokite svara bodhisattvo
观自在菩萨
gambhirayam prajna paramitayam caryam
行深般若波罗蜜多
caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
时照见五蕴皆空度一切苦厄
Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam
舍利子色不异空空不异色
yad rupam sa sunyata ya sunyata tad rupam
色即是空空即是色
evam eva vedana samjna samskara vijnanani
受想行识亦复如是
Iha Sariputra! sara dharmah sunyata laksana
舍利子是诸法空相
anutpanna aniruddha amala avimala no na na paripurnah
不生不灭不垢不净不增不减
tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam
是故空中无色无受想行识
na caksuh srotra ghrana jihva kaya manamsi
无眼耳鼻舌身意
na rupa sabda gandha rasa sprastavya dharmah
无色声香味触法
na caksur dhatur yavan na mano vijnana dhatuh
无眼界乃至无意识界
na avidya na avidya ksayo yavan na jara maranam
无无明亦无无明尽乃至无老死
na jara marana ksayo na duhkha samudaya nirodha marga
亦无老死尽无苦集灭道
na jnanam na praptih na-apraptih tasmad apraptitvad
无智亦无得以无所得故
bodhisattvanam prajna paramitam asritya viharaty
菩提萨埵依般若波罗蜜多故
acitta varanah citta varana nastitvad atrasto
心无挂碍无挂碍故无有恐怖
viparyasa atikranto nistha nirvanah
远离颠倒梦想究竟涅槃
tryadhva vya vasthitah sarva buddhah prajna paramitam
三世诸佛依般若波罗蜜多故
asritya anuttaram samyak sambodhim abhi sambuddhah
得阿耨多罗三藐三菩提
tasmaj jnatavyam prajna paramita maha mantro
故知般若波罗蜜多咒是大神咒
maha vidya mantro anuttara mantra asama sama mantrah
是大明咒是无上咒是无等等咒
sarva duhkha prasamanah satyam amithyatvat
能除一切苦真实不虚故
prajna paramitayam ukto mantrah
说般若波罗蜜多咒
tadyatha gate gate para gate parasan gate bodhi svaha
即说咒曰 揭谛 揭谛 波罗揭谛 波罗僧揭谛 菩提娑婆诃


Arya valokite svara bodhisattvo
观自在菩萨
gambhirayam prajna paramitayam caryam
行深般若波罗蜜多
caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
时照见五蕴皆空度一切苦厄
Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam
舍利子色不异空空不异色
yad rupam sa sunyata ya sunyata tad rupam
色即是空空即是色
evam eva vedana samjna samskara vijnanani
受想行识亦复如是
Iha Sariputra! sara dharmah sunyata laksana
舍利子是诸法空相
anutpanna aniruddha amala avimala no na na paripurnah
不生不灭不垢不净不增不减
tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam
是故空中无色无受想行识
na caksuh srotra ghrana jihva kaya manamsi
无眼耳鼻舌身意
na rupa sabda gandha rasa sprastavya dharmah
无色声香味触法
na caksur dhatur yavan na mano vijnana dhatuh
无眼界乃至无意识界
na avidya na avidya ksayo yavan na jara maranam
无无明亦无无明尽乃至无老死
na jara marana ksayo na duhkha samudaya nirodha marga
亦无老死尽无苦集灭道
na jnanam na praptih na-apraptih tasmad apraptitvad
无智亦无得以无所得故
bodhisattvanam prajna paramitam asritya viharaty
菩提萨埵依般若波罗蜜多故
acitta varanah citta varana nastitvad atrasto
心无挂碍无挂碍故无有恐怖
viparyasa atikranto nistha nirvanah
远离颠倒梦想究竟涅槃
tryadhva vya vasthitah sarva buddhah prajna paramitam
三世诸佛依般若波罗蜜多故
asritya anuttaram samyak sambodhim abhi sambuddhah
得阿耨多罗三藐三菩提
tasmaj jnatavyam prajna paramita maha mantro
故知般若波罗蜜多咒是大神咒
maha vidya mantro anuttara mantra asama sama mantrah
是大明咒是无上咒是无等等咒
sarva duhkha prasamanah satyam amithyatvat
能除一切苦真实不虚故
prajna paramitayam ukto mantrah
说般若波罗蜜多咒
tadyatha gate gate para gate parasan gate bodhi svaha
即说咒曰 揭谛 揭谛 波罗揭谛 波罗僧揭谛 菩提娑婆诃


Arya valokite svara bodhisattvo
观自在菩萨
gambhirayam prajna paramitayam caryam
行深般若波罗蜜多
caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
时照见五蕴皆空度一切苦厄
Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam
舍利子色不异空空不异色
yad rupam sa sunyata ya sunyata tad rupam
色即是空空即是色
evam eva vedana samjna samskara vijnanani
受想行识亦复如是
Iha Sariputra! sara dharmah sunyata laksana
舍利子是诸法空相
anutpanna aniruddha amala avimala no na na paripurnah
不生不灭不垢不净不增不减
tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam
是故空中无色无受想行识
na caksuh srotra ghrana jihva kaya manamsi
无眼耳鼻舌身意
na rupa sabda gandha rasa sprastavya dharmah
无色声香味触法
na caksur dhatur yavan na mano vijnana dhatuh
无眼界乃至无意识界
na avidya na avidya ksayo yavan na jara maranam
无无明亦无无明尽乃至无老死
na jara marana ksayo na duhkha samudaya nirodha marga
亦无老死尽无苦集灭道
na jnanam na praptih na-apraptih tasmad apraptitvad
无智亦无得以无所得故
bodhisattvanam prajna paramitam asritya viharaty
菩提萨埵依般若波罗蜜多故
acitta varanah citta varana nastitvad atrasto
心无挂碍无挂碍故无有恐怖
viparyasa atikranto nistha nirvanah
远离颠倒梦想究竟涅槃
tryadhva vya vasthitah sarva buddhah prajna paramitam
三世诸佛依般若波罗蜜多故
asritya anuttaram samyak sambodhim abhi sambuddhah
得阿耨多罗三藐三菩提
tasmaj jnatavyam prajna paramita maha mantro
故知般若波罗蜜多咒是大神咒
maha vidya mantro anuttara mantra asama sama mantrah
是大明咒是无上咒是无等等咒
sarva duhkha prasamanah satyam amithyatvat
能除一切苦真实不虚故
prajna paramitayam ukto mantrah
说般若波罗蜜多咒
tadyatha gate gate para gate parasan gate bodhi svaha
即说咒曰 揭谛 揭谛 波罗揭谛 波罗僧揭谛 菩提娑婆诃


Arya valokite svara bodhisattvo
观自在菩萨
gambhirayam prajna paramitayam caryam
行深般若波罗蜜多
caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
时照见五蕴皆空度一切苦厄
Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam
舍利子色不异空空不异色
yad rupam sa sunyata ya sunyata tad rupam
色即是空空即是色
evam eva vedana samjna samskara vijnanani
受想行识亦复如是
Iha Sariputra! sara dharmah sunyata laksana
舍利子是诸法空相
anutpanna aniruddha amala avimala no na na paripurnah
不生不灭不垢不净不增不减
tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam
是故空中无色无受想行识
na caksuh srotra ghrana jihva kaya manamsi
无眼耳鼻舌身意
na rupa sabda gandha rasa sprastavya dharmah
无色声香味触法
na caksur dhatur yavan na mano vijnana dhatuh
无眼界乃至无意识界
na avidya na avidya ksayo yavan na jara maranam
无无明亦无无明尽乃至无老死
na jara marana ksayo na duhkha samudaya nirodha marga
亦无老死尽无苦集灭道
na jnanam na praptih na-apraptih tasmad apraptitvad
无智亦无得以无所得故
bodhisattvanam prajna paramitam asritya viharaty
菩提萨埵依般若波罗蜜多故
acitta varanah citta varana nastitvad atrasto
心无挂碍无挂碍故无有恐怖
viparyasa atikranto nistha nirvanah
远离颠倒梦想究竟涅槃
tryadhva vya vasthitah sarva buddhah prajna paramitam
三世诸佛依般若波罗蜜多故
asritya anuttaram samyak sambodhim abhi sambuddhah
得阿耨多罗三藐三菩提
tasmaj jnatavyam prajna paramita maha mantro
故知般若波罗蜜多咒是大神咒
maha vidya mantro anuttara mantra asama sama mantrah
是大明咒是无上咒是无等等咒
sarva duhkha prasamanah satyam amithyatvat
能除一切苦真实不虚故
prajna paramitayam ukto mantrah
说般若波罗蜜多咒
tadyatha gate gate para gate parasan gate bodhi svaha
即说咒曰 揭谛 揭谛 波罗揭谛 波罗僧揭谛 菩提娑婆诃


  • 最新发布专辑推荐
←回首页  m.geci9999.com   回顶部 ↑
流行歌曲歌词免费下载 电脑版